म्रोचनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रोचनीया
म्रोचनीये
म्रोचनीयाः
सम्बोधन
म्रोचनीये
म्रोचनीये
म्रोचनीयाः
द्वितीया
म्रोचनीयाम्
म्रोचनीये
म्रोचनीयाः
तृतीया
म्रोचनीयया
म्रोचनीयाभ्याम्
म्रोचनीयाभिः
चतुर्थी
म्रोचनीयायै
म्रोचनीयाभ्याम्
म्रोचनीयाभ्यः
पञ्चमी
म्रोचनीयायाः
म्रोचनीयाभ्याम्
म्रोचनीयाभ्यः
षष्ठी
म्रोचनीयायाः
म्रोचनीययोः
म्रोचनीयानाम्
सप्तमी
म्रोचनीयायाम्
म्रोचनीययोः
म्रोचनीयासु
 
एक
द्वि
बहु
प्रथमा
म्रोचनीया
म्रोचनीये
म्रोचनीयाः
सम्बोधन
म्रोचनीये
म्रोचनीये
म्रोचनीयाः
द्वितीया
म्रोचनीयाम्
म्रोचनीये
म्रोचनीयाः
तृतीया
म्रोचनीयया
म्रोचनीयाभ्याम्
म्रोचनीयाभिः
चतुर्थी
म्रोचनीयायै
म्रोचनीयाभ्याम्
म्रोचनीयाभ्यः
पञ्चमी
म्रोचनीयायाः
म्रोचनीयाभ्याम्
म्रोचनीयाभ्यः
षष्ठी
म्रोचनीयायाः
म्रोचनीययोः
म्रोचनीयानाम्
सप्तमी
म्रोचनीयायाम्
म्रोचनीययोः
म्रोचनीयासु


अन्याः