म्रेडिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेडिता
म्रेडिते
म्रेडिताः
सम्बोधन
म्रेडिते
म्रेडिते
म्रेडिताः
द्वितीया
म्रेडिताम्
म्रेडिते
म्रेडिताः
तृतीया
म्रेडितया
म्रेडिताभ्याम्
म्रेडिताभिः
चतुर्थी
म्रेडितायै
म्रेडिताभ्याम्
म्रेडिताभ्यः
पञ्चमी
म्रेडितायाः
म्रेडिताभ्याम्
म्रेडिताभ्यः
षष्ठी
म्रेडितायाः
म्रेडितयोः
म्रेडितानाम्
सप्तमी
म्रेडितायाम्
म्रेडितयोः
म्रेडितासु
 
एक
द्वि
बहु
प्रथमा
म्रेडिता
म्रेडिते
म्रेडिताः
सम्बोधन
म्रेडिते
म्रेडिते
म्रेडिताः
द्वितीया
म्रेडिताम्
म्रेडिते
म्रेडिताः
तृतीया
म्रेडितया
म्रेडिताभ्याम्
म्रेडिताभिः
चतुर्थी
म्रेडितायै
म्रेडिताभ्याम्
म्रेडिताभ्यः
पञ्चमी
म्रेडितायाः
म्रेडिताभ्याम्
म्रेडिताभ्यः
षष्ठी
म्रेडितायाः
म्रेडितयोः
म्रेडितानाम्
सप्तमी
म्रेडितायाम्
म्रेडितयोः
म्रेडितासु


अन्याः