म्रेडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेडितव्या
म्रेडितव्ये
म्रेडितव्याः
सम्बोधन
म्रेडितव्ये
म्रेडितव्ये
म्रेडितव्याः
द्वितीया
म्रेडितव्याम्
म्रेडितव्ये
म्रेडितव्याः
तृतीया
म्रेडितव्यया
म्रेडितव्याभ्याम्
म्रेडितव्याभिः
चतुर्थी
म्रेडितव्यायै
म्रेडितव्याभ्याम्
म्रेडितव्याभ्यः
पञ्चमी
म्रेडितव्यायाः
म्रेडितव्याभ्याम्
म्रेडितव्याभ्यः
षष्ठी
म्रेडितव्यायाः
म्रेडितव्ययोः
म्रेडितव्यानाम्
सप्तमी
म्रेडितव्यायाम्
म्रेडितव्ययोः
म्रेडितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्रेडितव्या
म्रेडितव्ये
म्रेडितव्याः
सम्बोधन
म्रेडितव्ये
म्रेडितव्ये
म्रेडितव्याः
द्वितीया
म्रेडितव्याम्
म्रेडितव्ये
म्रेडितव्याः
तृतीया
म्रेडितव्यया
म्रेडितव्याभ्याम्
म्रेडितव्याभिः
चतुर्थी
म्रेडितव्यायै
म्रेडितव्याभ्याम्
म्रेडितव्याभ्यः
पञ्चमी
म्रेडितव्यायाः
म्रेडितव्याभ्याम्
म्रेडितव्याभ्यः
षष्ठी
म्रेडितव्यायाः
म्रेडितव्ययोः
म्रेडितव्यानाम्
सप्तमी
म्रेडितव्यायाम्
म्रेडितव्ययोः
म्रेडितव्यासु


अन्याः