म्रेडिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेडिका
म्रेडिके
म्रेडिकाः
सम्बोधन
म्रेडिके
म्रेडिके
म्रेडिकाः
द्वितीया
म्रेडिकाम्
म्रेडिके
म्रेडिकाः
तृतीया
म्रेडिकया
म्रेडिकाभ्याम्
म्रेडिकाभिः
चतुर्थी
म्रेडिकायै
म्रेडिकाभ्याम्
म्रेडिकाभ्यः
पञ्चमी
म्रेडिकायाः
म्रेडिकाभ्याम्
म्रेडिकाभ्यः
षष्ठी
म्रेडिकायाः
म्रेडिकयोः
म्रेडिकानाम्
सप्तमी
म्रेडिकायाम्
म्रेडिकयोः
म्रेडिकासु
 
एक
द्वि
बहु
प्रथमा
म्रेडिका
म्रेडिके
म्रेडिकाः
सम्बोधन
म्रेडिके
म्रेडिके
म्रेडिकाः
द्वितीया
म्रेडिकाम्
म्रेडिके
म्रेडिकाः
तृतीया
म्रेडिकया
म्रेडिकाभ्याम्
म्रेडिकाभिः
चतुर्थी
म्रेडिकायै
म्रेडिकाभ्याम्
म्रेडिकाभ्यः
पञ्चमी
म्रेडिकायाः
म्रेडिकाभ्याम्
म्रेडिकाभ्यः
षष्ठी
म्रेडिकायाः
म्रेडिकयोः
म्रेडिकानाम्
सप्तमी
म्रेडिकायाम्
म्रेडिकयोः
म्रेडिकासु