म्रेडनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेडनीया
म्रेडनीये
म्रेडनीयाः
सम्बोधन
म्रेडनीये
म्रेडनीये
म्रेडनीयाः
द्वितीया
म्रेडनीयाम्
म्रेडनीये
म्रेडनीयाः
तृतीया
म्रेडनीयया
म्रेडनीयाभ्याम्
म्रेडनीयाभिः
चतुर्थी
म्रेडनीयायै
म्रेडनीयाभ्याम्
म्रेडनीयाभ्यः
पञ्चमी
म्रेडनीयायाः
म्रेडनीयाभ्याम्
म्रेडनीयाभ्यः
षष्ठी
म्रेडनीयायाः
म्रेडनीययोः
म्रेडनीयानाम्
सप्तमी
म्रेडनीयायाम्
म्रेडनीययोः
म्रेडनीयासु
 
एक
द्वि
बहु
प्रथमा
म्रेडनीया
म्रेडनीये
म्रेडनीयाः
सम्बोधन
म्रेडनीये
म्रेडनीये
म्रेडनीयाः
द्वितीया
म्रेडनीयाम्
म्रेडनीये
म्रेडनीयाः
तृतीया
म्रेडनीयया
म्रेडनीयाभ्याम्
म्रेडनीयाभिः
चतुर्थी
म्रेडनीयायै
म्रेडनीयाभ्याम्
म्रेडनीयाभ्यः
पञ्चमी
म्रेडनीयायाः
म्रेडनीयाभ्याम्
म्रेडनीयाभ्यः
षष्ठी
म्रेडनीयायाः
म्रेडनीययोः
म्रेडनीयानाम्
सप्तमी
म्रेडनीयायाम्
म्रेडनीययोः
म्रेडनीयासु


अन्याः