म्रेट्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेट्या
म्रेट्ये
म्रेट्याः
सम्बोधन
म्रेट्ये
म्रेट्ये
म्रेट्याः
द्वितीया
म्रेट्याम्
म्रेट्ये
म्रेट्याः
तृतीया
म्रेट्यया
म्रेट्याभ्याम्
म्रेट्याभिः
चतुर्थी
म्रेट्यायै
म्रेट्याभ्याम्
म्रेट्याभ्यः
पञ्चमी
म्रेट्यायाः
म्रेट्याभ्याम्
म्रेट्याभ्यः
षष्ठी
म्रेट्यायाः
म्रेट्ययोः
म्रेट्यानाम्
सप्तमी
म्रेट्यायाम्
म्रेट्ययोः
म्रेट्यासु
 
एक
द्वि
बहु
प्रथमा
म्रेट्या
म्रेट्ये
म्रेट्याः
सम्बोधन
म्रेट्ये
म्रेट्ये
म्रेट्याः
द्वितीया
म्रेट्याम्
म्रेट्ये
म्रेट्याः
तृतीया
म्रेट्यया
म्रेट्याभ्याम्
म्रेट्याभिः
चतुर्थी
म्रेट्यायै
म्रेट्याभ्याम्
म्रेट्याभ्यः
पञ्चमी
म्रेट्यायाः
म्रेट्याभ्याम्
म्रेट्याभ्यः
षष्ठी
म्रेट्यायाः
म्रेट्ययोः
म्रेट्यानाम्
सप्तमी
म्रेट्यायाम्
म्रेट्ययोः
म्रेट्यासु


अन्याः