म्रेटिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेटिता
म्रेटिते
म्रेटिताः
सम्बोधन
म्रेटिते
म्रेटिते
म्रेटिताः
द्वितीया
म्रेटिताम्
म्रेटिते
म्रेटिताः
तृतीया
म्रेटितया
म्रेटिताभ्याम्
म्रेटिताभिः
चतुर्थी
म्रेटितायै
म्रेटिताभ्याम्
म्रेटिताभ्यः
पञ्चमी
म्रेटितायाः
म्रेटिताभ्याम्
म्रेटिताभ्यः
षष्ठी
म्रेटितायाः
म्रेटितयोः
म्रेटितानाम्
सप्तमी
म्रेटितायाम्
म्रेटितयोः
म्रेटितासु
 
एक
द्वि
बहु
प्रथमा
म्रेटिता
म्रेटिते
म्रेटिताः
सम्बोधन
म्रेटिते
म्रेटिते
म्रेटिताः
द्वितीया
म्रेटिताम्
म्रेटिते
म्रेटिताः
तृतीया
म्रेटितया
म्रेटिताभ्याम्
म्रेटिताभिः
चतुर्थी
म्रेटितायै
म्रेटिताभ्याम्
म्रेटिताभ्यः
पञ्चमी
म्रेटितायाः
म्रेटिताभ्याम्
म्रेटिताभ्यः
षष्ठी
म्रेटितायाः
म्रेटितयोः
म्रेटितानाम्
सप्तमी
म्रेटितायाम्
म्रेटितयोः
म्रेटितासु


अन्याः