म्रेटितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेटितव्या
म्रेटितव्ये
म्रेटितव्याः
सम्बोधन
म्रेटितव्ये
म्रेटितव्ये
म्रेटितव्याः
द्वितीया
म्रेटितव्याम्
म्रेटितव्ये
म्रेटितव्याः
तृतीया
म्रेटितव्यया
म्रेटितव्याभ्याम्
म्रेटितव्याभिः
चतुर्थी
म्रेटितव्यायै
म्रेटितव्याभ्याम्
म्रेटितव्याभ्यः
पञ्चमी
म्रेटितव्यायाः
म्रेटितव्याभ्याम्
म्रेटितव्याभ्यः
षष्ठी
म्रेटितव्यायाः
म्रेटितव्ययोः
म्रेटितव्यानाम्
सप्तमी
म्रेटितव्यायाम्
म्रेटितव्ययोः
म्रेटितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्रेटितव्या
म्रेटितव्ये
म्रेटितव्याः
सम्बोधन
म्रेटितव्ये
म्रेटितव्ये
म्रेटितव्याः
द्वितीया
म्रेटितव्याम्
म्रेटितव्ये
म्रेटितव्याः
तृतीया
म्रेटितव्यया
म्रेटितव्याभ्याम्
म्रेटितव्याभिः
चतुर्थी
म्रेटितव्यायै
म्रेटितव्याभ्याम्
म्रेटितव्याभ्यः
पञ्चमी
म्रेटितव्यायाः
म्रेटितव्याभ्याम्
म्रेटितव्याभ्यः
षष्ठी
म्रेटितव्यायाः
म्रेटितव्ययोः
म्रेटितव्यानाम्
सप्तमी
म्रेटितव्यायाम्
म्रेटितव्ययोः
म्रेटितव्यासु


अन्याः