म्रेटनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रेटनीया
म्रेटनीये
म्रेटनीयाः
सम्बोधन
म्रेटनीये
म्रेटनीये
म्रेटनीयाः
द्वितीया
म्रेटनीयाम्
म्रेटनीये
म्रेटनीयाः
तृतीया
म्रेटनीयया
म्रेटनीयाभ्याम्
म्रेटनीयाभिः
चतुर्थी
म्रेटनीयायै
म्रेटनीयाभ्याम्
म्रेटनीयाभ्यः
पञ्चमी
म्रेटनीयायाः
म्रेटनीयाभ्याम्
म्रेटनीयाभ्यः
षष्ठी
म्रेटनीयायाः
म्रेटनीययोः
म्रेटनीयानाम्
सप्तमी
म्रेटनीयायाम्
म्रेटनीययोः
म्रेटनीयासु
 
एक
द्वि
बहु
प्रथमा
म्रेटनीया
म्रेटनीये
म्रेटनीयाः
सम्बोधन
म्रेटनीये
म्रेटनीये
म्रेटनीयाः
द्वितीया
म्रेटनीयाम्
म्रेटनीये
म्रेटनीयाः
तृतीया
म्रेटनीयया
म्रेटनीयाभ्याम्
म्रेटनीयाभिः
चतुर्थी
म्रेटनीयायै
म्रेटनीयाभ्याम्
म्रेटनीयाभ्यः
पञ्चमी
म्रेटनीयायाः
म्रेटनीयाभ्याम्
म्रेटनीयाभ्यः
षष्ठी
म्रेटनीयायाः
म्रेटनीययोः
म्रेटनीयानाम्
सप्तमी
म्रेटनीयायाम्
म्रेटनीययोः
म्रेटनीयासु


अन्याः