म्रुञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रुञ्चितव्या
म्रुञ्चितव्ये
म्रुञ्चितव्याः
सम्बोधन
म्रुञ्चितव्ये
म्रुञ्चितव्ये
म्रुञ्चितव्याः
द्वितीया
म्रुञ्चितव्याम्
म्रुञ्चितव्ये
म्रुञ्चितव्याः
तृतीया
म्रुञ्चितव्यया
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभिः
चतुर्थी
म्रुञ्चितव्यायै
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभ्यः
पञ्चमी
म्रुञ्चितव्यायाः
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभ्यः
षष्ठी
म्रुञ्चितव्यायाः
म्रुञ्चितव्ययोः
म्रुञ्चितव्यानाम्
सप्तमी
म्रुञ्चितव्यायाम्
म्रुञ्चितव्ययोः
म्रुञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्रुञ्चितव्या
म्रुञ्चितव्ये
म्रुञ्चितव्याः
सम्बोधन
म्रुञ्चितव्ये
म्रुञ्चितव्ये
म्रुञ्चितव्याः
द्वितीया
म्रुञ्चितव्याम्
म्रुञ्चितव्ये
म्रुञ्चितव्याः
तृतीया
म्रुञ्चितव्यया
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभिः
चतुर्थी
म्रुञ्चितव्यायै
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभ्यः
पञ्चमी
म्रुञ्चितव्यायाः
म्रुञ्चितव्याभ्याम्
म्रुञ्चितव्याभ्यः
षष्ठी
म्रुञ्चितव्यायाः
म्रुञ्चितव्ययोः
म्रुञ्चितव्यानाम्
सप्तमी
म्रुञ्चितव्यायाम्
म्रुञ्चितव्ययोः
म्रुञ्चितव्यासु


अन्याः