म्रुञ्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रुञ्चिका
म्रुञ्चिके
म्रुञ्चिकाः
सम्बोधन
म्रुञ्चिके
म्रुञ्चिके
म्रुञ्चिकाः
द्वितीया
म्रुञ्चिकाम्
म्रुञ्चिके
म्रुञ्चिकाः
तृतीया
म्रुञ्चिकया
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभिः
चतुर्थी
म्रुञ्चिकायै
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभ्यः
पञ्चमी
म्रुञ्चिकायाः
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभ्यः
षष्ठी
म्रुञ्चिकायाः
म्रुञ्चिकयोः
म्रुञ्चिकानाम्
सप्तमी
म्रुञ्चिकायाम्
म्रुञ्चिकयोः
म्रुञ्चिकासु
 
एक
द्वि
बहु
प्रथमा
म्रुञ्चिका
म्रुञ्चिके
म्रुञ्चिकाः
सम्बोधन
म्रुञ्चिके
म्रुञ्चिके
म्रुञ्चिकाः
द्वितीया
म्रुञ्चिकाम्
म्रुञ्चिके
म्रुञ्चिकाः
तृतीया
म्रुञ्चिकया
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभिः
चतुर्थी
म्रुञ्चिकायै
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभ्यः
पञ्चमी
म्रुञ्चिकायाः
म्रुञ्चिकाभ्याम्
म्रुञ्चिकाभ्यः
षष्ठी
म्रुञ्चिकायाः
म्रुञ्चिकयोः
म्रुञ्चिकानाम्
सप्तमी
म्रुञ्चिकायाम्
म्रुञ्चिकयोः
म्रुञ्चिकासु