म्रुञ्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रुञ्चनीया
म्रुञ्चनीये
म्रुञ्चनीयाः
सम्बोधन
म्रुञ्चनीये
म्रुञ्चनीये
म्रुञ्चनीयाः
द्वितीया
म्रुञ्चनीयाम्
म्रुञ्चनीये
म्रुञ्चनीयाः
तृतीया
म्रुञ्चनीयया
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभिः
चतुर्थी
म्रुञ्चनीयायै
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभ्यः
पञ्चमी
म्रुञ्चनीयायाः
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभ्यः
षष्ठी
म्रुञ्चनीयायाः
म्रुञ्चनीययोः
म्रुञ्चनीयानाम्
सप्तमी
म्रुञ्चनीयायाम्
म्रुञ्चनीययोः
म्रुञ्चनीयासु
 
एक
द्वि
बहु
प्रथमा
म्रुञ्चनीया
म्रुञ्चनीये
म्रुञ्चनीयाः
सम्बोधन
म्रुञ्चनीये
म्रुञ्चनीये
म्रुञ्चनीयाः
द्वितीया
म्रुञ्चनीयाम्
म्रुञ्चनीये
म्रुञ्चनीयाः
तृतीया
म्रुञ्चनीयया
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभिः
चतुर्थी
म्रुञ्चनीयायै
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभ्यः
पञ्चमी
म्रुञ्चनीयायाः
म्रुञ्चनीयाभ्याम्
म्रुञ्चनीयाभ्यः
षष्ठी
म्रुञ्चनीयायाः
म्रुञ्चनीययोः
म्रुञ्चनीयानाम्
सप्तमी
म्रुञ्चनीयायाम्
म्रुञ्चनीययोः
म्रुञ्चनीयासु


अन्याः