म्रुक्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रुक्ता
म्रुक्ते
म्रुक्ताः
सम्बोधन
म्रुक्ते
म्रुक्ते
म्रुक्ताः
द्वितीया
म्रुक्ताम्
म्रुक्ते
म्रुक्ताः
तृतीया
म्रुक्तया
म्रुक्ताभ्याम्
म्रुक्ताभिः
चतुर्थी
म्रुक्तायै
म्रुक्ताभ्याम्
म्रुक्ताभ्यः
पञ्चमी
म्रुक्तायाः
म्रुक्ताभ्याम्
म्रुक्ताभ्यः
षष्ठी
म्रुक्तायाः
म्रुक्तयोः
म्रुक्तानाम्
सप्तमी
म्रुक्तायाम्
म्रुक्तयोः
म्रुक्तासु
 
एक
द्वि
बहु
प्रथमा
म्रुक्ता
म्रुक्ते
म्रुक्ताः
सम्बोधन
म्रुक्ते
म्रुक्ते
म्रुक्ताः
द्वितीया
म्रुक्ताम्
म्रुक्ते
म्रुक्ताः
तृतीया
म्रुक्तया
म्रुक्ताभ्याम्
म्रुक्ताभिः
चतुर्थी
म्रुक्तायै
म्रुक्ताभ्याम्
म्रुक्ताभ्यः
पञ्चमी
म्रुक्तायाः
म्रुक्ताभ्याम्
म्रुक्ताभ्यः
षष्ठी
म्रुक्तायाः
म्रुक्तयोः
म्रुक्तानाम्
सप्तमी
म्रुक्तायाम्
म्रुक्तयोः
म्रुक्तासु


अन्याः