म्रियमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रियमाणा
म्रियमाणे
म्रियमाणाः
सम्बोधन
म्रियमाणे
म्रियमाणे
म्रियमाणाः
द्वितीया
म्रियमाणाम्
म्रियमाणे
म्रियमाणाः
तृतीया
म्रियमाणया
म्रियमाणाभ्याम्
म्रियमाणाभिः
चतुर्थी
म्रियमाणायै
म्रियमाणाभ्याम्
म्रियमाणाभ्यः
पञ्चमी
म्रियमाणायाः
म्रियमाणाभ्याम्
म्रियमाणाभ्यः
षष्ठी
म्रियमाणायाः
म्रियमाणयोः
म्रियमाणानाम्
सप्तमी
म्रियमाणायाम्
म्रियमाणयोः
म्रियमाणासु
 
एक
द्वि
बहु
प्रथमा
म्रियमाणा
म्रियमाणे
म्रियमाणाः
सम्बोधन
म्रियमाणे
म्रियमाणे
म्रियमाणाः
द्वितीया
म्रियमाणाम्
म्रियमाणे
म्रियमाणाः
तृतीया
म्रियमाणया
म्रियमाणाभ्याम्
म्रियमाणाभिः
चतुर्थी
म्रियमाणायै
म्रियमाणाभ्याम्
म्रियमाणाभ्यः
पञ्चमी
म्रियमाणायाः
म्रियमाणाभ्याम्
म्रियमाणाभ्यः
षष्ठी
म्रियमाणायाः
म्रियमाणयोः
म्रियमाणानाम्
सप्तमी
म्रियमाणायाम्
म्रियमाणयोः
म्रियमाणासु


अन्याः