म्राच्छयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्राच्छयितव्या
म्राच्छयितव्ये
म्राच्छयितव्याः
सम्बोधन
म्राच्छयितव्ये
म्राच्छयितव्ये
म्राच्छयितव्याः
द्वितीया
म्राच्छयितव्याम्
म्राच्छयितव्ये
म्राच्छयितव्याः
तृतीया
म्राच्छयितव्यया
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभिः
चतुर्थी
म्राच्छयितव्यायै
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभ्यः
पञ्चमी
म्राच्छयितव्यायाः
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभ्यः
षष्ठी
म्राच्छयितव्यायाः
म्राच्छयितव्ययोः
म्राच्छयितव्यानाम्
सप्तमी
म्राच्छयितव्यायाम्
म्राच्छयितव्ययोः
म्राच्छयितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्राच्छयितव्या
म्राच्छयितव्ये
म्राच्छयितव्याः
सम्बोधन
म्राच्छयितव्ये
म्राच्छयितव्ये
म्राच्छयितव्याः
द्वितीया
म्राच्छयितव्याम्
म्राच्छयितव्ये
म्राच्छयितव्याः
तृतीया
म्राच्छयितव्यया
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभिः
चतुर्थी
म्राच्छयितव्यायै
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभ्यः
पञ्चमी
म्राच्छयितव्यायाः
म्राच्छयितव्याभ्याम्
म्राच्छयितव्याभ्यः
षष्ठी
म्राच्छयितव्यायाः
म्राच्छयितव्ययोः
म्राच्छयितव्यानाम्
सप्तमी
म्राच्छयितव्यायाम्
म्राच्छयितव्ययोः
म्राच्छयितव्यासु


अन्याः