म्राच्छनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्राच्छनीया
म्राच्छनीये
म्राच्छनीयाः
सम्बोधन
म्राच्छनीये
म्राच्छनीये
म्राच्छनीयाः
द्वितीया
म्राच्छनीयाम्
म्राच्छनीये
म्राच्छनीयाः
तृतीया
म्राच्छनीयया
म्राच्छनीयाभ्याम्
म्राच्छनीयाभिः
चतुर्थी
म्राच्छनीयायै
म्राच्छनीयाभ्याम्
म्राच्छनीयाभ्यः
पञ्चमी
म्राच्छनीयायाः
म्राच्छनीयाभ्याम्
म्राच्छनीयाभ्यः
षष्ठी
म्राच्छनीयायाः
म्राच्छनीययोः
म्राच्छनीयानाम्
सप्तमी
म्राच्छनीयायाम्
म्राच्छनीययोः
म्राच्छनीयासु
 
एक
द्वि
बहु
प्रथमा
म्राच्छनीया
म्राच्छनीये
म्राच्छनीयाः
सम्बोधन
म्राच्छनीये
म्राच्छनीये
म्राच्छनीयाः
द्वितीया
म्राच्छनीयाम्
म्राच्छनीये
म्राच्छनीयाः
तृतीया
म्राच्छनीयया
म्राच्छनीयाभ्याम्
म्राच्छनीयाभिः
चतुर्थी
म्राच्छनीयायै
म्राच्छनीयाभ्याम्
म्राच्छनीयाभ्यः
पञ्चमी
म्राच्छनीयायाः
म्राच्छनीयाभ्याम्
म्राच्छनीयाभ्यः
षष्ठी
म्राच्छनीयायाः
म्राच्छनीययोः
म्राच्छनीयानाम्
सप्तमी
म्राच्छनीयायाम्
म्राच्छनीययोः
म्राच्छनीयासु


अन्याः