म्रदितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रदितव्या
म्रदितव्ये
म्रदितव्याः
सम्बोधन
म्रदितव्ये
म्रदितव्ये
म्रदितव्याः
द्वितीया
म्रदितव्याम्
म्रदितव्ये
म्रदितव्याः
तृतीया
म्रदितव्यया
म्रदितव्याभ्याम्
म्रदितव्याभिः
चतुर्थी
म्रदितव्यायै
म्रदितव्याभ्याम्
म्रदितव्याभ्यः
पञ्चमी
म्रदितव्यायाः
म्रदितव्याभ्याम्
म्रदितव्याभ्यः
षष्ठी
म्रदितव्यायाः
म्रदितव्ययोः
म्रदितव्यानाम्
सप्तमी
म्रदितव्यायाम्
म्रदितव्ययोः
म्रदितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्रदितव्या
म्रदितव्ये
म्रदितव्याः
सम्बोधन
म्रदितव्ये
म्रदितव्ये
म्रदितव्याः
द्वितीया
म्रदितव्याम्
म्रदितव्ये
म्रदितव्याः
तृतीया
म्रदितव्यया
म्रदितव्याभ्याम्
म्रदितव्याभिः
चतुर्थी
म्रदितव्यायै
म्रदितव्याभ्याम्
म्रदितव्याभ्यः
पञ्चमी
म्रदितव्यायाः
म्रदितव्याभ्याम्
म्रदितव्याभ्यः
षष्ठी
म्रदितव्यायाः
म्रदितव्ययोः
म्रदितव्यानाम्
सप्तमी
म्रदितव्यायाम्
म्रदितव्ययोः
म्रदितव्यासु


अन्याः