मौर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौर्यः
मौर्यौ
मौर्याः
सम्बोधन
मौर्य
मौर्यौ
मौर्याः
द्वितीया
मौर्यम्
मौर्यौ
मौर्यान्
तृतीया
मौर्येण
मौर्याभ्याम्
मौर्यैः
चतुर्थी
मौर्याय
मौर्याभ्याम्
मौर्येभ्यः
पञ्चमी
मौर्यात् / मौर्याद्
मौर्याभ्याम्
मौर्येभ्यः
षष्ठी
मौर्यस्य
मौर्ययोः
मौर्याणाम्
सप्तमी
मौर्ये
मौर्ययोः
मौर्येषु
 
एक
द्वि
बहु
प्रथमा
मौर्यः
मौर्यौ
मौर्याः
सम्बोधन
मौर्य
मौर्यौ
मौर्याः
द्वितीया
मौर्यम्
मौर्यौ
मौर्यान्
तृतीया
मौर्येण
मौर्याभ्याम्
मौर्यैः
चतुर्थी
मौर्याय
मौर्याभ्याम्
मौर्येभ्यः
पञ्चमी
मौर्यात् / मौर्याद्
मौर्याभ्याम्
मौर्येभ्यः
षष्ठी
मौर्यस्य
मौर्ययोः
मौर्याणाम्
सप्तमी
मौर्ये
मौर्ययोः
मौर्येषु