मैनिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मैनिकः
मैनिकौ
मैनिकाः
सम्बोधन
मैनिक
मैनिकौ
मैनिकाः
द्वितीया
मैनिकम्
मैनिकौ
मैनिकान्
तृतीया
मैनिकेन
मैनिकाभ्याम्
मैनिकैः
चतुर्थी
मैनिकाय
मैनिकाभ्याम्
मैनिकेभ्यः
पञ्चमी
मैनिकात् / मैनिकाद्
मैनिकाभ्याम्
मैनिकेभ्यः
षष्ठी
मैनिकस्य
मैनिकयोः
मैनिकानाम्
सप्तमी
मैनिके
मैनिकयोः
मैनिकेषु
 
एक
द्वि
बहु
प्रथमा
मैनिकः
मैनिकौ
मैनिकाः
सम्बोधन
मैनिक
मैनिकौ
मैनिकाः
द्वितीया
मैनिकम्
मैनिकौ
मैनिकान्
तृतीया
मैनिकेन
मैनिकाभ्याम्
मैनिकैः
चतुर्थी
मैनिकाय
मैनिकाभ्याम्
मैनिकेभ्यः
पञ्चमी
मैनिकात् / मैनिकाद्
मैनिकाभ्याम्
मैनिकेभ्यः
षष्ठी
मैनिकस्य
मैनिकयोः
मैनिकानाम्
सप्तमी
मैनिके
मैनिकयोः
मैनिकेषु