मेच्छनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेच्छनीया
मेच्छनीये
मेच्छनीयाः
सम्बोधन
मेच्छनीये
मेच्छनीये
मेच्छनीयाः
द्वितीया
मेच्छनीयाम्
मेच्छनीये
मेच्छनीयाः
तृतीया
मेच्छनीयया
मेच्छनीयाभ्याम्
मेच्छनीयाभिः
चतुर्थी
मेच्छनीयायै
मेच्छनीयाभ्याम्
मेच्छनीयाभ्यः
पञ्चमी
मेच्छनीयायाः
मेच्छनीयाभ्याम्
मेच्छनीयाभ्यः
षष्ठी
मेच्छनीयायाः
मेच्छनीययोः
मेच्छनीयानाम्
सप्तमी
मेच्छनीयायाम्
मेच्छनीययोः
मेच्छनीयासु
 
एक
द्वि
बहु
प्रथमा
मेच्छनीया
मेच्छनीये
मेच्छनीयाः
सम्बोधन
मेच्छनीये
मेच्छनीये
मेच्छनीयाः
द्वितीया
मेच्छनीयाम्
मेच्छनीये
मेच्छनीयाः
तृतीया
मेच्छनीयया
मेच्छनीयाभ्याम्
मेच्छनीयाभिः
चतुर्थी
मेच्छनीयायै
मेच्छनीयाभ्याम्
मेच्छनीयाभ्यः
पञ्चमी
मेच्छनीयायाः
मेच्छनीयाभ्याम्
मेच्छनीयाभ्यः
षष्ठी
मेच्छनीयायाः
मेच्छनीययोः
मेच्छनीयानाम्
सप्तमी
मेच्छनीयायाम्
मेच्छनीययोः
मेच्छनीयासु


अन्याः