मृद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृदः
मृदौ
मृदाः
सम्बोधन
मृद
मृदौ
मृदाः
द्वितीया
मृदम्
मृदौ
मृदान्
तृतीया
मृदेन
मृदाभ्याम्
मृदैः
चतुर्थी
मृदाय
मृदाभ्याम्
मृदेभ्यः
पञ्चमी
मृदात् / मृदाद्
मृदाभ्याम्
मृदेभ्यः
षष्ठी
मृदस्य
मृदयोः
मृदानाम्
सप्तमी
मृदे
मृदयोः
मृदेषु
 
एक
द्वि
बहु
प्रथमा
मृदः
मृदौ
मृदाः
सम्बोधन
मृद
मृदौ
मृदाः
द्वितीया
मृदम्
मृदौ
मृदान्
तृतीया
मृदेन
मृदाभ्याम्
मृदैः
चतुर्थी
मृदाय
मृदाभ्याम्
मृदेभ्यः
पञ्चमी
मृदात् / मृदाद्
मृदाभ्याम्
मृदेभ्यः
षष्ठी
मृदस्य
मृदयोः
मृदानाम्
सप्तमी
मृदे
मृदयोः
मृदेषु


अन्याः