मृण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृण्डित्री
मृण्डित्र्यौ
मृण्डित्र्यः
सम्बोधन
मृण्डित्रि
मृण्डित्र्यौ
मृण्डित्र्यः
द्वितीया
मृण्डित्रीम्
मृण्डित्र्यौ
मृण्डित्रीः
तृतीया
मृण्डित्र्या
मृण्डित्रीभ्याम्
मृण्डित्रीभिः
चतुर्थी
मृण्डित्र्यै
मृण्डित्रीभ्याम्
मृण्डित्रीभ्यः
पञ्चमी
मृण्डित्र्याः
मृण्डित्रीभ्याम्
मृण्डित्रीभ्यः
षष्ठी
मृण्डित्र्याः
मृण्डित्र्योः
मृण्डित्रीणाम्
सप्तमी
मृण्डित्र्याम्
मृण्डित्र्योः
मृण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
मृण्डित्री
मृण्डित्र्यौ
मृण्डित्र्यः
सम्बोधन
मृण्डित्रि
मृण्डित्र्यौ
मृण्डित्र्यः
द्वितीया
मृण्डित्रीम्
मृण्डित्र्यौ
मृण्डित्रीः
तृतीया
मृण्डित्र्या
मृण्डित्रीभ्याम्
मृण्डित्रीभिः
चतुर्थी
मृण्डित्र्यै
मृण्डित्रीभ्याम्
मृण्डित्रीभ्यः
पञ्चमी
मृण्डित्र्याः
मृण्डित्रीभ्याम्
मृण्डित्रीभ्यः
षष्ठी
मृण्डित्र्याः
मृण्डित्र्योः
मृण्डित्रीणाम्
सप्तमी
मृण्डित्र्याम्
मृण्डित्र्योः
मृण्डित्रीषु


अन्याः