मृण्डयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृण्डयित्री
मृण्डयित्र्यौ
मृण्डयित्र्यः
सम्बोधन
मृण्डयित्रि
मृण्डयित्र्यौ
मृण्डयित्र्यः
द्वितीया
मृण्डयित्रीम्
मृण्डयित्र्यौ
मृण्डयित्रीः
तृतीया
मृण्डयित्र्या
मृण्डयित्रीभ्याम्
मृण्डयित्रीभिः
चतुर्थी
मृण्डयित्र्यै
मृण्डयित्रीभ्याम्
मृण्डयित्रीभ्यः
पञ्चमी
मृण्डयित्र्याः
मृण्डयित्रीभ्याम्
मृण्डयित्रीभ्यः
षष्ठी
मृण्डयित्र्याः
मृण्डयित्र्योः
मृण्डयित्रीणाम्
सप्तमी
मृण्डयित्र्याम्
मृण्डयित्र्योः
मृण्डयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मृण्डयित्री
मृण्डयित्र्यौ
मृण्डयित्र्यः
सम्बोधन
मृण्डयित्रि
मृण्डयित्र्यौ
मृण्डयित्र्यः
द्वितीया
मृण्डयित्रीम्
मृण्डयित्र्यौ
मृण्डयित्रीः
तृतीया
मृण्डयित्र्या
मृण्डयित्रीभ्याम्
मृण्डयित्रीभिः
चतुर्थी
मृण्डयित्र्यै
मृण्डयित्रीभ्याम्
मृण्डयित्रीभ्यः
पञ्चमी
मृण्डयित्र्याः
मृण्डयित्रीभ्याम्
मृण्डयित्रीभ्यः
षष्ठी
मृण्डयित्र्याः
मृण्डयित्र्योः
मृण्डयित्रीणाम्
सप्तमी
मृण्डयित्र्याम्
मृण्डयित्र्योः
मृण्डयित्रीषु


अन्याः