मृणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृणती
मृणत्यौ
मृणत्यः
सम्बोधन
मृणति
मृणत्यौ
मृणत्यः
द्वितीया
मृणतीम्
मृणत्यौ
मृणतीः
तृतीया
मृणत्या
मृणतीभ्याम्
मृणतीभिः
चतुर्थी
मृणत्यै
मृणतीभ्याम्
मृणतीभ्यः
पञ्चमी
मृणत्याः
मृणतीभ्याम्
मृणतीभ्यः
षष्ठी
मृणत्याः
मृणत्योः
मृणतीनाम्
सप्तमी
मृणत्याम्
मृणत्योः
मृणतीषु
 
एक
द्वि
बहु
प्रथमा
मृणती
मृणत्यौ
मृणत्यः
सम्बोधन
मृणति
मृणत्यौ
मृणत्यः
द्वितीया
मृणतीम्
मृणत्यौ
मृणतीः
तृतीया
मृणत्या
मृणतीभ्याम्
मृणतीभिः
चतुर्थी
मृणत्यै
मृणतीभ्याम्
मृणतीभ्यः
पञ्चमी
मृणत्याः
मृणतीभ्याम्
मृणतीभ्यः
षष्ठी
मृणत्याः
मृणत्योः
मृणतीनाम्
सप्तमी
मृणत्याम्
मृणत्योः
मृणतीषु


अन्याः