मृड्णती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृड्णती
मृड्णत्यौ
मृड्णत्यः
सम्बोधन
मृड्णति
मृड्णत्यौ
मृड्णत्यः
द्वितीया
मृड्णतीम्
मृड्णत्यौ
मृड्णतीः
तृतीया
मृड्णत्या
मृड्णतीभ्याम्
मृड्णतीभिः
चतुर्थी
मृड्णत्यै
मृड्णतीभ्याम्
मृड्णतीभ्यः
पञ्चमी
मृड्णत्याः
मृड्णतीभ्याम्
मृड्णतीभ्यः
षष्ठी
मृड्णत्याः
मृड्णत्योः
मृड्णतीनाम्
सप्तमी
मृड्णत्याम्
मृड्णत्योः
मृड्णतीषु
 
एक
द्वि
बहु
प्रथमा
मृड्णती
मृड्णत्यौ
मृड्णत्यः
सम्बोधन
मृड्णति
मृड्णत्यौ
मृड्णत्यः
द्वितीया
मृड्णतीम्
मृड्णत्यौ
मृड्णतीः
तृतीया
मृड्णत्या
मृड्णतीभ्याम्
मृड्णतीभिः
चतुर्थी
मृड्णत्यै
मृड्णतीभ्याम्
मृड्णतीभ्यः
पञ्चमी
मृड्णत्याः
मृड्णतीभ्याम्
मृड्णतीभ्यः
षष्ठी
मृड्णत्याः
मृड्णत्योः
मृड्णतीनाम्
सप्तमी
मृड्णत्याम्
मृड्णत्योः
मृड्णतीषु


अन्याः