मृडन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृडन्ती
मृडन्त्यौ
मृडन्त्यः
सम्बोधन
मृडन्ति
मृडन्त्यौ
मृडन्त्यः
द्वितीया
मृडन्तीम्
मृडन्त्यौ
मृडन्तीः
तृतीया
मृडन्त्या
मृडन्तीभ्याम्
मृडन्तीभिः
चतुर्थी
मृडन्त्यै
मृडन्तीभ्याम्
मृडन्तीभ्यः
पञ्चमी
मृडन्त्याः
मृडन्तीभ्याम्
मृडन्तीभ्यः
षष्ठी
मृडन्त्याः
मृडन्त्योः
मृडन्तीनाम्
सप्तमी
मृडन्त्याम्
मृडन्त्योः
मृडन्तीषु
 
एक
द्वि
बहु
प्रथमा
मृडन्ती
मृडन्त्यौ
मृडन्त्यः
सम्बोधन
मृडन्ति
मृडन्त्यौ
मृडन्त्यः
द्वितीया
मृडन्तीम्
मृडन्त्यौ
मृडन्तीः
तृतीया
मृडन्त्या
मृडन्तीभ्याम्
मृडन्तीभिः
चतुर्थी
मृडन्त्यै
मृडन्तीभ्याम्
मृडन्तीभ्यः
पञ्चमी
मृडन्त्याः
मृडन्तीभ्याम्
मृडन्तीभ्यः
षष्ठी
मृडन्त्याः
मृडन्त्योः
मृडन्तीनाम्
सप्तमी
मृडन्त्याम्
मृडन्त्योः
मृडन्तीषु