मृडती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृडती
मृडत्यौ
मृडत्यः
सम्बोधन
मृडति
मृडत्यौ
मृडत्यः
द्वितीया
मृडतीम्
मृडत्यौ
मृडतीः
तृतीया
मृडत्या
मृडतीभ्याम्
मृडतीभिः
चतुर्थी
मृडत्यै
मृडतीभ्याम्
मृडतीभ्यः
पञ्चमी
मृडत्याः
मृडतीभ्याम्
मृडतीभ्यः
षष्ठी
मृडत्याः
मृडत्योः
मृडतीनाम्
सप्तमी
मृडत्याम्
मृडत्योः
मृडतीषु
 
एक
द्वि
बहु
प्रथमा
मृडती
मृडत्यौ
मृडत्यः
सम्बोधन
मृडति
मृडत्यौ
मृडत्यः
द्वितीया
मृडतीम्
मृडत्यौ
मृडतीः
तृतीया
मृडत्या
मृडतीभ्याम्
मृडतीभिः
चतुर्थी
मृडत्यै
मृडतीभ्याम्
मृडतीभ्यः
पञ्चमी
मृडत्याः
मृडतीभ्याम्
मृडतीभ्यः
षष्ठी
मृडत्याः
मृडत्योः
मृडतीनाम्
सप्तमी
मृडत्याम्
मृडत्योः
मृडतीषु


अन्याः