मृज् धातुरूपाणि - मृजूँ मृजूँश् शुद्धौ - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मृज्यते
मृज्येते
मृज्यन्ते
मध्यम
मृज्यसे
मृज्येथे
मृज्यध्वे
उत्तम
मृज्ये
मृज्यावहे
मृज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममार्जे / ममृजे
ममार्जाते / ममृजाते
ममार्जिरे / ममृजिरे
मध्यम
ममार्जिषे / ममृजिषे / ममृक्षे
ममार्जाथे / ममृजाथे
ममार्जिध्वे / ममृजिध्वे / ममृड्ढ्वे
उत्तम
ममार्जे / ममृजे
ममार्जिवहे / ममृजिवहे / ममृज्वहे
ममार्जिमहे / ममृजिमहे / ममृज्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मार्जिता / मार्ष्टा
मार्जितारौ / मार्ष्टारौ
मार्जितारः / मार्ष्टारः
मध्यम
मार्जितासे / मार्ष्टासे
मार्जितासाथे / मार्ष्टासाथे
मार्जिताध्वे / मार्ष्टाध्वे
उत्तम
मार्जिताहे / मार्ष्टाहे
मार्जितास्वहे / मार्ष्टास्वहे
मार्जितास्महे / मार्ष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मार्जिष्यते / मार्क्ष्यते
मार्जिष्येते / मार्क्ष्येते
मार्जिष्यन्ते / मार्क्ष्यन्ते
मध्यम
मार्जिष्यसे / मार्क्ष्यसे
मार्जिष्येथे / मार्क्ष्येथे
मार्जिष्यध्वे / मार्क्ष्यध्वे
उत्तम
मार्जिष्ये / मार्क्ष्ये
मार्जिष्यावहे / मार्क्ष्यावहे
मार्जिष्यामहे / मार्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृज्यताम्
मृज्येताम्
मृज्यन्ताम्
मध्यम
मृज्यस्व
मृज्येथाम्
मृज्यध्वम्
उत्तम
मृज्यै
मृज्यावहै
मृज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमृज्यत
अमृज्येताम्
अमृज्यन्त
मध्यम
अमृज्यथाः
अमृज्येथाम्
अमृज्यध्वम्
उत्तम
अमृज्ये
अमृज्यावहि
अमृज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृज्येत
मृज्येयाताम्
मृज्येरन्
मध्यम
मृज्येथाः
मृज्येयाथाम्
मृज्येध्वम्
उत्तम
मृज्येय
मृज्येवहि
मृज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मार्जिषीष्ट / मृक्षीष्ट
मार्जिषीयास्ताम् / मृक्षीयास्ताम्
मार्जिषीरन् / मृक्षीरन्
मध्यम
मार्जिषीष्ठाः / मृक्षीष्ठाः
मार्जिषीयास्थाम् / मृक्षीयास्थाम्
मार्जिषीध्वम् / मृक्षीध्वम्
उत्तम
मार्जिषीय / मृक्षीय
मार्जिषीवहि / मृक्षीवहि
मार्जिषीमहि / मृक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमार्जि
अमार्जिषाताम् / अमृक्षाताम्
अमार्जिषत / अमृक्षत
मध्यम
अमार्जिष्ठाः / अमृष्ठाः
अमार्जिषाथाम् / अमृक्षाथाम्
अमार्जिढ्वम् / अमृड्ढ्वम्
उत्तम
अमार्जिषि / अमृक्षि
अमार्जिष्वहि / अमृक्ष्वहि
अमार्जिष्महि / अमृक्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमार्जिष्यत / अमार्क्ष्यत
अमार्जिष्येताम् / अमार्क्ष्येताम्
अमार्जिष्यन्त / अमार्क्ष्यन्त
मध्यम
अमार्जिष्यथाः / अमार्क्ष्यथाः
अमार्जिष्येथाम् / अमार्क्ष्येथाम्
अमार्जिष्यध्वम् / अमार्क्ष्यध्वम्
उत्तम
अमार्जिष्ये / अमार्क्ष्ये
अमार्जिष्यावहि / अमार्क्ष्यावहि
अमार्जिष्यामहि / अमार्क्ष्यामहि