मृजती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृजती
मृजत्यौ
मृजत्यः
सम्बोधन
मृजति
मृजत्यौ
मृजत्यः
द्वितीया
मृजतीम्
मृजत्यौ
मृजतीः
तृतीया
मृजत्या
मृजतीभ्याम्
मृजतीभिः
चतुर्थी
मृजत्यै
मृजतीभ्याम्
मृजतीभ्यः
पञ्चमी
मृजत्याः
मृजतीभ्याम्
मृजतीभ्यः
षष्ठी
मृजत्याः
मृजत्योः
मृजतीनाम्
सप्तमी
मृजत्याम्
मृजत्योः
मृजतीषु
 
एक
द्वि
बहु
प्रथमा
मृजती
मृजत्यौ
मृजत्यः
सम्बोधन
मृजति
मृजत्यौ
मृजत्यः
द्वितीया
मृजतीम्
मृजत्यौ
मृजतीः
तृतीया
मृजत्या
मृजतीभ्याम्
मृजतीभिः
चतुर्थी
मृजत्यै
मृजतीभ्याम्
मृजतीभ्यः
पञ्चमी
मृजत्याः
मृजतीभ्याम्
मृजतीभ्यः
षष्ठी
मृजत्याः
मृजत्योः
मृजतीनाम्
सप्तमी
मृजत्याम्
मृजत्योः
मृजतीषु


अन्याः