मृगी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगी
मृग्यौ
मृग्यः
सम्बोधन
मृगि
मृग्यौ
मृग्यः
द्वितीया
मृगीम्
मृग्यौ
मृगीः
तृतीया
मृग्या
मृगीभ्याम्
मृगीभिः
चतुर्थी
मृग्यै
मृगीभ्याम्
मृगीभ्यः
पञ्चमी
मृग्याः
मृगीभ्याम्
मृगीभ्यः
षष्ठी
मृग्याः
मृग्योः
मृगीणाम्
सप्तमी
मृग्याम्
मृग्योः
मृगीषु
 
एक
द्वि
बहु
प्रथमा
मृगी
मृग्यौ
मृग्यः
सम्बोधन
मृगि
मृग्यौ
मृग्यः
द्वितीया
मृगीम्
मृग्यौ
मृगीः
तृतीया
मृग्या
मृगीभ्याम्
मृगीभिः
चतुर्थी
मृग्यै
मृगीभ्याम्
मृगीभ्यः
पञ्चमी
मृग्याः
मृगीभ्याम्
मृगीभ्यः
षष्ठी
मृग्याः
मृग्योः
मृगीणाम्
सप्तमी
मृग्याम्
मृग्योः
मृगीषु


अन्याः