मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मूल्यते
मूल्येते
मूल्यन्ते
मध्यम
मूल्यसे
मूल्येथे
मूल्यध्वे
उत्तम
मूल्ये
मूल्यावहे
मूल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलयाञ्चक्राते / मूलयांचक्राते / मूलयाम्बभूवाते / मूलयांबभूवाते / मूलयामासाते
मूलयाञ्चक्रिरे / मूलयांचक्रिरे / मूलयाम्बभूविरे / मूलयांबभूविरे / मूलयामासिरे
मध्यम
मूलयाञ्चकृषे / मूलयांचकृषे / मूलयाम्बभूविषे / मूलयांबभूविषे / मूलयामासिषे
मूलयाञ्चक्राथे / मूलयांचक्राथे / मूलयाम्बभूवाथे / मूलयांबभूवाथे / मूलयामासाथे
मूलयाञ्चकृढ्वे / मूलयांचकृढ्वे / मूलयाम्बभूविध्वे / मूलयांबभूविध्वे / मूलयाम्बभूविढ्वे / मूलयांबभूविढ्वे / मूलयामासिध्वे
उत्तम
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलयाञ्चकृवहे / मूलयांचकृवहे / मूलयाम्बभूविवहे / मूलयांबभूविवहे / मूलयामासिवहे
मूलयाञ्चकृमहे / मूलयांचकृमहे / मूलयाम्बभूविमहे / मूलयांबभूविमहे / मूलयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मूलिता / मूलयिता
मूलितारौ / मूलयितारौ
मूलितारः / मूलयितारः
मध्यम
मूलितासे / मूलयितासे
मूलितासाथे / मूलयितासाथे
मूलिताध्वे / मूलयिताध्वे
उत्तम
मूलिताहे / मूलयिताहे
मूलितास्वहे / मूलयितास्वहे
मूलितास्महे / मूलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मूलिष्यते / मूलयिष्यते
मूलिष्येते / मूलयिष्येते
मूलिष्यन्ते / मूलयिष्यन्ते
मध्यम
मूलिष्यसे / मूलयिष्यसे
मूलिष्येथे / मूलयिष्येथे
मूलिष्यध्वे / मूलयिष्यध्वे
उत्तम
मूलिष्ये / मूलयिष्ये
मूलिष्यावहे / मूलयिष्यावहे
मूलिष्यामहे / मूलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मूल्यताम्
मूल्येताम्
मूल्यन्ताम्
मध्यम
मूल्यस्व
मूल्येथाम्
मूल्यध्वम्
उत्तम
मूल्यै
मूल्यावहै
मूल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूल्यत
अमूल्येताम्
अमूल्यन्त
मध्यम
अमूल्यथाः
अमूल्येथाम्
अमूल्यध्वम्
उत्तम
अमूल्ये
अमूल्यावहि
अमूल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूल्येत
मूल्येयाताम्
मूल्येरन्
मध्यम
मूल्येथाः
मूल्येयाथाम्
मूल्येध्वम्
उत्तम
मूल्येय
मूल्येवहि
मूल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूलिषीष्ट / मूलयिषीष्ट
मूलिषीयास्ताम् / मूलयिषीयास्ताम्
मूलिषीरन् / मूलयिषीरन्
मध्यम
मूलिषीष्ठाः / मूलयिषीष्ठाः
मूलिषीयास्थाम् / मूलयिषीयास्थाम्
मूलिषीढ्वम् / मूलिषीध्वम् / मूलयिषीढ्वम् / मूलयिषीध्वम्
उत्तम
मूलिषीय / मूलयिषीय
मूलिषीवहि / मूलयिषीवहि
मूलिषीमहि / मूलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूलि
अमूलिषाताम् / अमूलयिषाताम्
अमूलिषत / अमूलयिषत
मध्यम
अमूलिष्ठाः / अमूलयिष्ठाः
अमूलिषाथाम् / अमूलयिषाथाम्
अमूलिढ्वम् / अमूलिध्वम् / अमूलयिढ्वम् / अमूलयिध्वम्
उत्तम
अमूलिषि / अमूलयिषि
अमूलिष्वहि / अमूलयिष्वहि
अमूलिष्महि / अमूलयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूलिष्यत / अमूलयिष्यत
अमूलिष्येताम् / अमूलयिष्येताम्
अमूलिष्यन्त / अमूलयिष्यन्त
मध्यम
अमूलिष्यथाः / अमूलयिष्यथाः
अमूलिष्येथाम् / अमूलयिष्येथाम्
अमूलिष्यध्वम् / अमूलयिष्यध्वम्
उत्तम
अमूलिष्ये / अमूलयिष्ये
अमूलिष्यावहि / अमूलयिष्यावहि
अमूलिष्यामहि / अमूलयिष्यामहि