मूलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूलित्री
मूलित्र्यौ
मूलित्र्यः
सम्बोधन
मूलित्रि
मूलित्र्यौ
मूलित्र्यः
द्वितीया
मूलित्रीम्
मूलित्र्यौ
मूलित्रीः
तृतीया
मूलित्र्या
मूलित्रीभ्याम्
मूलित्रीभिः
चतुर्थी
मूलित्र्यै
मूलित्रीभ्याम्
मूलित्रीभ्यः
पञ्चमी
मूलित्र्याः
मूलित्रीभ्याम्
मूलित्रीभ्यः
षष्ठी
मूलित्र्याः
मूलित्र्योः
मूलित्रीणाम्
सप्तमी
मूलित्र्याम्
मूलित्र्योः
मूलित्रीषु
 
एक
द्वि
बहु
प्रथमा
मूलित्री
मूलित्र्यौ
मूलित्र्यः
सम्बोधन
मूलित्रि
मूलित्र्यौ
मूलित्र्यः
द्वितीया
मूलित्रीम्
मूलित्र्यौ
मूलित्रीः
तृतीया
मूलित्र्या
मूलित्रीभ्याम्
मूलित्रीभिः
चतुर्थी
मूलित्र्यै
मूलित्रीभ्याम्
मूलित्रीभ्यः
पञ्चमी
मूलित्र्याः
मूलित्रीभ्याम्
मूलित्रीभ्यः
षष्ठी
मूलित्र्याः
मूलित्र्योः
मूलित्रीणाम्
सप्तमी
मूलित्र्याम्
मूलित्र्योः
मूलित्रीषु


अन्याः