मूलयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूलयित्री
मूलयित्र्यौ
मूलयित्र्यः
सम्बोधन
मूलयित्रि
मूलयित्र्यौ
मूलयित्र्यः
द्वितीया
मूलयित्रीम्
मूलयित्र्यौ
मूलयित्रीः
तृतीया
मूलयित्र्या
मूलयित्रीभ्याम्
मूलयित्रीभिः
चतुर्थी
मूलयित्र्यै
मूलयित्रीभ्याम्
मूलयित्रीभ्यः
पञ्चमी
मूलयित्र्याः
मूलयित्रीभ्याम्
मूलयित्रीभ्यः
षष्ठी
मूलयित्र्याः
मूलयित्र्योः
मूलयित्रीणाम्
सप्तमी
मूलयित्र्याम्
मूलयित्र्योः
मूलयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मूलयित्री
मूलयित्र्यौ
मूलयित्र्यः
सम्बोधन
मूलयित्रि
मूलयित्र्यौ
मूलयित्र्यः
द्वितीया
मूलयित्रीम्
मूलयित्र्यौ
मूलयित्रीः
तृतीया
मूलयित्र्या
मूलयित्रीभ्याम्
मूलयित्रीभिः
चतुर्थी
मूलयित्र्यै
मूलयित्रीभ्याम्
मूलयित्रीभ्यः
पञ्चमी
मूलयित्र्याः
मूलयित्रीभ्याम्
मूलयित्रीभ्यः
षष्ठी
मूलयित्र्याः
मूलयित्र्योः
मूलयित्रीणाम्
सप्तमी
मूलयित्र्याम्
मूलयित्र्योः
मूलयित्रीषु


अन्याः