मूर्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्वित्री
मूर्वित्र्यौ
मूर्वित्र्यः
सम्बोधन
मूर्वित्रि
मूर्वित्र्यौ
मूर्वित्र्यः
द्वितीया
मूर्वित्रीम्
मूर्वित्र्यौ
मूर्वित्रीः
तृतीया
मूर्वित्र्या
मूर्वित्रीभ्याम्
मूर्वित्रीभिः
चतुर्थी
मूर्वित्र्यै
मूर्वित्रीभ्याम्
मूर्वित्रीभ्यः
पञ्चमी
मूर्वित्र्याः
मूर्वित्रीभ्याम्
मूर्वित्रीभ्यः
षष्ठी
मूर्वित्र्याः
मूर्वित्र्योः
मूर्वित्रीणाम्
सप्तमी
मूर्वित्र्याम्
मूर्वित्र्योः
मूर्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
मूर्वित्री
मूर्वित्र्यौ
मूर्वित्र्यः
सम्बोधन
मूर्वित्रि
मूर्वित्र्यौ
मूर्वित्र्यः
द्वितीया
मूर्वित्रीम्
मूर्वित्र्यौ
मूर्वित्रीः
तृतीया
मूर्वित्र्या
मूर्वित्रीभ्याम्
मूर्वित्रीभिः
चतुर्थी
मूर्वित्र्यै
मूर्वित्रीभ्याम्
मूर्वित्रीभ्यः
पञ्चमी
मूर्वित्र्याः
मूर्वित्रीभ्याम्
मूर्वित्रीभ्यः
षष्ठी
मूर्वित्र्याः
मूर्वित्र्योः
मूर्वित्रीणाम्
सप्तमी
मूर्वित्र्याम्
मूर्वित्र्योः
मूर्वित्रीषु


अन्याः