मूर्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्छन्ती
मूर्छन्त्यौ
मूर्छन्त्यः
सम्बोधन
मूर्छन्ति
मूर्छन्त्यौ
मूर्छन्त्यः
द्वितीया
मूर्छन्तीम्
मूर्छन्त्यौ
मूर्छन्तीः
तृतीया
मूर्छन्त्या
मूर्छन्तीभ्याम्
मूर्छन्तीभिः
चतुर्थी
मूर्छन्त्यै
मूर्छन्तीभ्याम्
मूर्छन्तीभ्यः
पञ्चमी
मूर्छन्त्याः
मूर्छन्तीभ्याम्
मूर्छन्तीभ्यः
षष्ठी
मूर्छन्त्याः
मूर्छन्त्योः
मूर्छन्तीनाम्
सप्तमी
मूर्छन्त्याम्
मूर्छन्त्योः
मूर्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
मूर्छन्ती
मूर्छन्त्यौ
मूर्छन्त्यः
सम्बोधन
मूर्छन्ति
मूर्छन्त्यौ
मूर्छन्त्यः
द्वितीया
मूर्छन्तीम्
मूर्छन्त्यौ
मूर्छन्तीः
तृतीया
मूर्छन्त्या
मूर्छन्तीभ्याम्
मूर्छन्तीभिः
चतुर्थी
मूर्छन्त्यै
मूर्छन्तीभ्याम्
मूर्छन्तीभ्यः
पञ्चमी
मूर्छन्त्याः
मूर्छन्तीभ्याम्
मूर्छन्तीभ्यः
षष्ठी
मूर्छन्त्याः
मूर्छन्त्योः
मूर्छन्तीनाम्
सप्तमी
मूर्छन्त्याम्
मूर्छन्त्योः
मूर्छन्तीषु