मूर्खा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्खा
मूर्खे
मूर्खाः
सम्बोधन
मूर्खे
मूर्खे
मूर्खाः
द्वितीया
मूर्खाम्
मूर्खे
मूर्खाः
तृतीया
मूर्खया
मूर्खाभ्याम्
मूर्खाभिः
चतुर्थी
मूर्खायै
मूर्खाभ्याम्
मूर्खाभ्यः
पञ्चमी
मूर्खायाः
मूर्खाभ्याम्
मूर्खाभ्यः
षष्ठी
मूर्खायाः
मूर्खयोः
मूर्खाणाम्
सप्तमी
मूर्खायाम्
मूर्खयोः
मूर्खासु
 
एक
द्वि
बहु
प्रथमा
मूर्खा
मूर्खे
मूर्खाः
सम्बोधन
मूर्खे
मूर्खे
मूर्खाः
द्वितीया
मूर्खाम्
मूर्खे
मूर्खाः
तृतीया
मूर्खया
मूर्खाभ्याम्
मूर्खाभिः
चतुर्थी
मूर्खायै
मूर्खाभ्याम्
मूर्खाभ्यः
पञ्चमी
मूर्खायाः
मूर्खाभ्याम्
मूर्खाभ्यः
षष्ठी
मूर्खायाः
मूर्खयोः
मूर्खाणाम्
सप्तमी
मूर्खायाम्
मूर्खयोः
मूर्खासु


अन्याः