मूत्रयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूत्रयित्री
मूत्रयित्र्यौ
मूत्रयित्र्यः
सम्बोधन
मूत्रयित्रि
मूत्रयित्र्यौ
मूत्रयित्र्यः
द्वितीया
मूत्रयित्रीम्
मूत्रयित्र्यौ
मूत्रयित्रीः
तृतीया
मूत्रयित्र्या
मूत्रयित्रीभ्याम्
मूत्रयित्रीभिः
चतुर्थी
मूत्रयित्र्यै
मूत्रयित्रीभ्याम्
मूत्रयित्रीभ्यः
पञ्चमी
मूत्रयित्र्याः
मूत्रयित्रीभ्याम्
मूत्रयित्रीभ्यः
षष्ठी
मूत्रयित्र्याः
मूत्रयित्र्योः
मूत्रयित्रीणाम्
सप्तमी
मूत्रयित्र्याम्
मूत्रयित्र्योः
मूत्रयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मूत्रयित्री
मूत्रयित्र्यौ
मूत्रयित्र्यः
सम्बोधन
मूत्रयित्रि
मूत्रयित्र्यौ
मूत्रयित्र्यः
द्वितीया
मूत्रयित्रीम्
मूत्रयित्र्यौ
मूत्रयित्रीः
तृतीया
मूत्रयित्र्या
मूत्रयित्रीभ्याम्
मूत्रयित्रीभिः
चतुर्थी
मूत्रयित्र्यै
मूत्रयित्रीभ्याम्
मूत्रयित्रीभ्यः
पञ्चमी
मूत्रयित्र्याः
मूत्रयित्रीभ्याम्
मूत्रयित्रीभ्यः
षष्ठी
मूत्रयित्र्याः
मूत्रयित्र्योः
मूत्रयित्रीणाम्
सप्तमी
मूत्रयित्र्याम्
मूत्रयित्र्योः
मूत्रयित्रीषु


अन्याः