मुस्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुस्यन्ती
मुस्यन्त्यौ
मुस्यन्त्यः
सम्बोधन
मुस्यन्ति
मुस्यन्त्यौ
मुस्यन्त्यः
द्वितीया
मुस्यन्तीम्
मुस्यन्त्यौ
मुस्यन्तीः
तृतीया
मुस्यन्त्या
मुस्यन्तीभ्याम्
मुस्यन्तीभिः
चतुर्थी
मुस्यन्त्यै
मुस्यन्तीभ्याम्
मुस्यन्तीभ्यः
पञ्चमी
मुस्यन्त्याः
मुस्यन्तीभ्याम्
मुस्यन्तीभ्यः
षष्ठी
मुस्यन्त्याः
मुस्यन्त्योः
मुस्यन्तीनाम्
सप्तमी
मुस्यन्त्याम्
मुस्यन्त्योः
मुस्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुस्यन्ती
मुस्यन्त्यौ
मुस्यन्त्यः
सम्बोधन
मुस्यन्ति
मुस्यन्त्यौ
मुस्यन्त्यः
द्वितीया
मुस्यन्तीम्
मुस्यन्त्यौ
मुस्यन्तीः
तृतीया
मुस्यन्त्या
मुस्यन्तीभ्याम्
मुस्यन्तीभिः
चतुर्थी
मुस्यन्त्यै
मुस्यन्तीभ्याम्
मुस्यन्तीभ्यः
पञ्चमी
मुस्यन्त्याः
मुस्यन्तीभ्याम्
मुस्यन्तीभ्यः
षष्ठी
मुस्यन्त्याः
मुस्यन्त्योः
मुस्यन्तीनाम्
सप्तमी
मुस्यन्त्याम्
मुस्यन्त्योः
मुस्यन्तीषु