मुरन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुरन्ती
मुरन्त्यौ
मुरन्त्यः
सम्बोधन
मुरन्ति
मुरन्त्यौ
मुरन्त्यः
द्वितीया
मुरन्तीम्
मुरन्त्यौ
मुरन्तीः
तृतीया
मुरन्त्या
मुरन्तीभ्याम्
मुरन्तीभिः
चतुर्थी
मुरन्त्यै
मुरन्तीभ्याम्
मुरन्तीभ्यः
पञ्चमी
मुरन्त्याः
मुरन्तीभ्याम्
मुरन्तीभ्यः
षष्ठी
मुरन्त्याः
मुरन्त्योः
मुरन्तीनाम्
सप्तमी
मुरन्त्याम्
मुरन्त्योः
मुरन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुरन्ती
मुरन्त्यौ
मुरन्त्यः
सम्बोधन
मुरन्ति
मुरन्त्यौ
मुरन्त्यः
द्वितीया
मुरन्तीम्
मुरन्त्यौ
मुरन्तीः
तृतीया
मुरन्त्या
मुरन्तीभ्याम्
मुरन्तीभिः
चतुर्थी
मुरन्त्यै
मुरन्तीभ्याम्
मुरन्तीभ्यः
पञ्चमी
मुरन्त्याः
मुरन्तीभ्याम्
मुरन्तीभ्यः
षष्ठी
मुरन्त्याः
मुरन्त्योः
मुरन्तीनाम्
सप्तमी
मुरन्त्याम्
मुरन्त्योः
मुरन्तीषु