मुण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुण्डित्री
मुण्डित्र्यौ
मुण्डित्र्यः
सम्बोधन
मुण्डित्रि
मुण्डित्र्यौ
मुण्डित्र्यः
द्वितीया
मुण्डित्रीम्
मुण्डित्र्यौ
मुण्डित्रीः
तृतीया
मुण्डित्र्या
मुण्डित्रीभ्याम्
मुण्डित्रीभिः
चतुर्थी
मुण्डित्र्यै
मुण्डित्रीभ्याम्
मुण्डित्रीभ्यः
पञ्चमी
मुण्डित्र्याः
मुण्डित्रीभ्याम्
मुण्डित्रीभ्यः
षष्ठी
मुण्डित्र्याः
मुण्डित्र्योः
मुण्डित्रीणाम्
सप्तमी
मुण्डित्र्याम्
मुण्डित्र्योः
मुण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
मुण्डित्री
मुण्डित्र्यौ
मुण्डित्र्यः
सम्बोधन
मुण्डित्रि
मुण्डित्र्यौ
मुण्डित्र्यः
द्वितीया
मुण्डित्रीम्
मुण्डित्र्यौ
मुण्डित्रीः
तृतीया
मुण्डित्र्या
मुण्डित्रीभ्याम्
मुण्डित्रीभिः
चतुर्थी
मुण्डित्र्यै
मुण्डित्रीभ्याम्
मुण्डित्रीभ्यः
पञ्चमी
मुण्डित्र्याः
मुण्डित्रीभ्याम्
मुण्डित्रीभ्यः
षष्ठी
मुण्डित्र्याः
मुण्डित्र्योः
मुण्डित्रीणाम्
सप्तमी
मुण्डित्र्याम्
मुण्डित्र्योः
मुण्डित्रीषु


अन्याः