मुण्डन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुण्डन्ती
मुण्डन्त्यौ
मुण्डन्त्यः
सम्बोधन
मुण्डन्ति
मुण्डन्त्यौ
मुण्डन्त्यः
द्वितीया
मुण्डन्तीम्
मुण्डन्त्यौ
मुण्डन्तीः
तृतीया
मुण्डन्त्या
मुण्डन्तीभ्याम्
मुण्डन्तीभिः
चतुर्थी
मुण्डन्त्यै
मुण्डन्तीभ्याम्
मुण्डन्तीभ्यः
पञ्चमी
मुण्डन्त्याः
मुण्डन्तीभ्याम्
मुण्डन्तीभ्यः
षष्ठी
मुण्डन्त्याः
मुण्डन्त्योः
मुण्डन्तीनाम्
सप्तमी
मुण्डन्त्याम्
मुण्डन्त्योः
मुण्डन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुण्डन्ती
मुण्डन्त्यौ
मुण्डन्त्यः
सम्बोधन
मुण्डन्ति
मुण्डन्त्यौ
मुण्डन्त्यः
द्वितीया
मुण्डन्तीम्
मुण्डन्त्यौ
मुण्डन्तीः
तृतीया
मुण्डन्त्या
मुण्डन्तीभ्याम्
मुण्डन्तीभिः
चतुर्थी
मुण्डन्त्यै
मुण्डन्तीभ्याम्
मुण्डन्तीभ्यः
पञ्चमी
मुण्डन्त्याः
मुण्डन्तीभ्याम्
मुण्डन्तीभ्यः
षष्ठी
मुण्डन्त्याः
मुण्डन्त्योः
मुण्डन्तीनाम्
सप्तमी
मुण्डन्त्याम्
मुण्डन्त्योः
मुण्डन्तीषु