मुणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुणती
मुणत्यौ
मुणत्यः
सम्बोधन
मुणति
मुणत्यौ
मुणत्यः
द्वितीया
मुणतीम्
मुणत्यौ
मुणतीः
तृतीया
मुणत्या
मुणतीभ्याम्
मुणतीभिः
चतुर्थी
मुणत्यै
मुणतीभ्याम्
मुणतीभ्यः
पञ्चमी
मुणत्याः
मुणतीभ्याम्
मुणतीभ्यः
षष्ठी
मुणत्याः
मुणत्योः
मुणतीनाम्
सप्तमी
मुणत्याम्
मुणत्योः
मुणतीषु
 
एक
द्वि
बहु
प्रथमा
मुणती
मुणत्यौ
मुणत्यः
सम्बोधन
मुणति
मुणत्यौ
मुणत्यः
द्वितीया
मुणतीम्
मुणत्यौ
मुणतीः
तृतीया
मुणत्या
मुणतीभ्याम्
मुणतीभिः
चतुर्थी
मुणत्यै
मुणतीभ्याम्
मुणतीभ्यः
पञ्चमी
मुणत्याः
मुणतीभ्याम्
मुणतीभ्यः
षष्ठी
मुणत्याः
मुणत्योः
मुणतीनाम्
सप्तमी
मुणत्याम्
मुणत्योः
मुणतीषु


अन्याः