मुटन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुटन्ती
मुटन्त्यौ
मुटन्त्यः
सम्बोधन
मुटन्ति
मुटन्त्यौ
मुटन्त्यः
द्वितीया
मुटन्तीम्
मुटन्त्यौ
मुटन्तीः
तृतीया
मुटन्त्या
मुटन्तीभ्याम्
मुटन्तीभिः
चतुर्थी
मुटन्त्यै
मुटन्तीभ्याम्
मुटन्तीभ्यः
पञ्चमी
मुटन्त्याः
मुटन्तीभ्याम्
मुटन्तीभ्यः
षष्ठी
मुटन्त्याः
मुटन्त्योः
मुटन्तीनाम्
सप्तमी
मुटन्त्याम्
मुटन्त्योः
मुटन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुटन्ती
मुटन्त्यौ
मुटन्त्यः
सम्बोधन
मुटन्ति
मुटन्त्यौ
मुटन्त्यः
द्वितीया
मुटन्तीम्
मुटन्त्यौ
मुटन्तीः
तृतीया
मुटन्त्या
मुटन्तीभ्याम्
मुटन्तीभिः
चतुर्थी
मुटन्त्यै
मुटन्तीभ्याम्
मुटन्तीभ्यः
पञ्चमी
मुटन्त्याः
मुटन्तीभ्याम्
मुटन्तीभ्यः
षष्ठी
मुटन्त्याः
मुटन्त्योः
मुटन्तीनाम्
सप्तमी
मुटन्त्याम्
मुटन्त्योः
मुटन्तीषु