मुटती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुटती
मुटत्यौ
मुटत्यः
सम्बोधन
मुटति
मुटत्यौ
मुटत्यः
द्वितीया
मुटतीम्
मुटत्यौ
मुटतीः
तृतीया
मुटत्या
मुटतीभ्याम्
मुटतीभिः
चतुर्थी
मुटत्यै
मुटतीभ्याम्
मुटतीभ्यः
पञ्चमी
मुटत्याः
मुटतीभ्याम्
मुटतीभ्यः
षष्ठी
मुटत्याः
मुटत्योः
मुटतीनाम्
सप्तमी
मुटत्याम्
मुटत्योः
मुटतीषु
 
एक
द्वि
बहु
प्रथमा
मुटती
मुटत्यौ
मुटत्यः
सम्बोधन
मुटति
मुटत्यौ
मुटत्यः
द्वितीया
मुटतीम्
मुटत्यौ
मुटतीः
तृतीया
मुटत्या
मुटतीभ्याम्
मुटतीभिः
चतुर्थी
मुटत्यै
मुटतीभ्याम्
मुटतीभ्यः
पञ्चमी
मुटत्याः
मुटतीभ्याम्
मुटतीभ्यः
षष्ठी
मुटत्याः
मुटत्योः
मुटतीनाम्
सप्तमी
मुटत्याम्
मुटत्योः
मुटतीषु


अन्याः