मुञ्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्जित्री
मुञ्जित्र्यौ
मुञ्जित्र्यः
सम्बोधन
मुञ्जित्रि
मुञ्जित्र्यौ
मुञ्जित्र्यः
द्वितीया
मुञ्जित्रीम्
मुञ्जित्र्यौ
मुञ्जित्रीः
तृतीया
मुञ्जित्र्या
मुञ्जित्रीभ्याम्
मुञ्जित्रीभिः
चतुर्थी
मुञ्जित्र्यै
मुञ्जित्रीभ्याम्
मुञ्जित्रीभ्यः
पञ्चमी
मुञ्जित्र्याः
मुञ्जित्रीभ्याम्
मुञ्जित्रीभ्यः
षष्ठी
मुञ्जित्र्याः
मुञ्जित्र्योः
मुञ्जित्रीणाम्
सप्तमी
मुञ्जित्र्याम्
मुञ्जित्र्योः
मुञ्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
मुञ्जित्री
मुञ्जित्र्यौ
मुञ्जित्र्यः
सम्बोधन
मुञ्जित्रि
मुञ्जित्र्यौ
मुञ्जित्र्यः
द्वितीया
मुञ्जित्रीम्
मुञ्जित्र्यौ
मुञ्जित्रीः
तृतीया
मुञ्जित्र्या
मुञ्जित्रीभ्याम्
मुञ्जित्रीभिः
चतुर्थी
मुञ्जित्र्यै
मुञ्जित्रीभ्याम्
मुञ्जित्रीभ्यः
पञ्चमी
मुञ्जित्र्याः
मुञ्जित्रीभ्याम्
मुञ्जित्रीभ्यः
षष्ठी
मुञ्जित्र्याः
मुञ्जित्र्योः
मुञ्जित्रीणाम्
सप्तमी
मुञ्जित्र्याम्
मुञ्जित्र्योः
मुञ्जित्रीषु


अन्याः