मुञ्चन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्चन्ती
मुञ्चन्त्यौ
मुञ्चन्त्यः
सम्बोधन
मुञ्चन्ति
मुञ्चन्त्यौ
मुञ्चन्त्यः
द्वितीया
मुञ्चन्तीम्
मुञ्चन्त्यौ
मुञ्चन्तीः
तृतीया
मुञ्चन्त्या
मुञ्चन्तीभ्याम्
मुञ्चन्तीभिः
चतुर्थी
मुञ्चन्त्यै
मुञ्चन्तीभ्याम्
मुञ्चन्तीभ्यः
पञ्चमी
मुञ्चन्त्याः
मुञ्चन्तीभ्याम्
मुञ्चन्तीभ्यः
षष्ठी
मुञ्चन्त्याः
मुञ्चन्त्योः
मुञ्चन्तीनाम्
सप्तमी
मुञ्चन्त्याम्
मुञ्चन्त्योः
मुञ्चन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुञ्चन्ती
मुञ्चन्त्यौ
मुञ्चन्त्यः
सम्बोधन
मुञ्चन्ति
मुञ्चन्त्यौ
मुञ्चन्त्यः
द्वितीया
मुञ्चन्तीम्
मुञ्चन्त्यौ
मुञ्चन्तीः
तृतीया
मुञ्चन्त्या
मुञ्चन्तीभ्याम्
मुञ्चन्तीभिः
चतुर्थी
मुञ्चन्त्यै
मुञ्चन्तीभ्याम्
मुञ्चन्तीभ्यः
पञ्चमी
मुञ्चन्त्याः
मुञ्चन्तीभ्याम्
मुञ्चन्तीभ्यः
षष्ठी
मुञ्चन्त्याः
मुञ्चन्त्योः
मुञ्चन्तीनाम्
सप्तमी
मुञ्चन्त्याम्
मुञ्चन्त्योः
मुञ्चन्तीषु