मुचयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुचयित्री
मुचयित्र्यौ
मुचयित्र्यः
सम्बोधन
मुचयित्रि
मुचयित्र्यौ
मुचयित्र्यः
द्वितीया
मुचयित्रीम्
मुचयित्र्यौ
मुचयित्रीः
तृतीया
मुचयित्र्या
मुचयित्रीभ्याम्
मुचयित्रीभिः
चतुर्थी
मुचयित्र्यै
मुचयित्रीभ्याम्
मुचयित्रीभ्यः
पञ्चमी
मुचयित्र्याः
मुचयित्रीभ्याम्
मुचयित्रीभ्यः
षष्ठी
मुचयित्र्याः
मुचयित्र्योः
मुचयित्रीणाम्
सप्तमी
मुचयित्र्याम्
मुचयित्र्योः
मुचयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मुचयित्री
मुचयित्र्यौ
मुचयित्र्यः
सम्बोधन
मुचयित्रि
मुचयित्र्यौ
मुचयित्र्यः
द्वितीया
मुचयित्रीम्
मुचयित्र्यौ
मुचयित्रीः
तृतीया
मुचयित्र्या
मुचयित्रीभ्याम्
मुचयित्रीभिः
चतुर्थी
मुचयित्र्यै
मुचयित्रीभ्याम्
मुचयित्रीभ्यः
पञ्चमी
मुचयित्र्याः
मुचयित्रीभ्याम्
मुचयित्रीभ्यः
षष्ठी
मुचयित्र्याः
मुचयित्र्योः
मुचयित्रीणाम्
सप्तमी
मुचयित्र्याम्
मुचयित्र्योः
मुचयित्रीषु


अन्याः