मुङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुङ्खन्ती
मुङ्खन्त्यौ
मुङ्खन्त्यः
सम्बोधन
मुङ्खन्ति
मुङ्खन्त्यौ
मुङ्खन्त्यः
द्वितीया
मुङ्खन्तीम्
मुङ्खन्त्यौ
मुङ्खन्तीः
तृतीया
मुङ्खन्त्या
मुङ्खन्तीभ्याम्
मुङ्खन्तीभिः
चतुर्थी
मुङ्खन्त्यै
मुङ्खन्तीभ्याम्
मुङ्खन्तीभ्यः
पञ्चमी
मुङ्खन्त्याः
मुङ्खन्तीभ्याम्
मुङ्खन्तीभ्यः
षष्ठी
मुङ्खन्त्याः
मुङ्खन्त्योः
मुङ्खन्तीनाम्
सप्तमी
मुङ्खन्त्याम्
मुङ्खन्त्योः
मुङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
मुङ्खन्ती
मुङ्खन्त्यौ
मुङ्खन्त्यः
सम्बोधन
मुङ्खन्ति
मुङ्खन्त्यौ
मुङ्खन्त्यः
द्वितीया
मुङ्खन्तीम्
मुङ्खन्त्यौ
मुङ्खन्तीः
तृतीया
मुङ्खन्त्या
मुङ्खन्तीभ्याम्
मुङ्खन्तीभिः
चतुर्थी
मुङ्खन्त्यै
मुङ्खन्तीभ्याम्
मुङ्खन्तीभ्यः
पञ्चमी
मुङ्खन्त्याः
मुङ्खन्तीभ्याम्
मुङ्खन्तीभ्यः
षष्ठी
मुङ्खन्त्याः
मुङ्खन्त्योः
मुङ्खन्तीनाम्
सप्तमी
मुङ्खन्त्याम्
मुङ्खन्त्योः
मुङ्खन्तीषु