मुखतीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुखतीयम्
मुखतीये
मुखतीयानि
सम्बोधन
मुखतीय
मुखतीये
मुखतीयानि
द्वितीया
मुखतीयम्
मुखतीये
मुखतीयानि
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु
 
एक
द्वि
बहु
प्रथमा
मुखतीयम्
मुखतीये
मुखतीयानि
सम्बोधन
मुखतीय
मुखतीये
मुखतीयानि
द्वितीया
मुखतीयम्
मुखतीये
मुखतीयानि
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु


अन्याः