मीवन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मीवन्ती
मीवन्त्यौ
मीवन्त्यः
सम्बोधन
मीवन्ति
मीवन्त्यौ
मीवन्त्यः
द्वितीया
मीवन्तीम्
मीवन्त्यौ
मीवन्तीः
तृतीया
मीवन्त्या
मीवन्तीभ्याम्
मीवन्तीभिः
चतुर्थी
मीवन्त्यै
मीवन्तीभ्याम्
मीवन्तीभ्यः
पञ्चमी
मीवन्त्याः
मीवन्तीभ्याम्
मीवन्तीभ्यः
षष्ठी
मीवन्त्याः
मीवन्त्योः
मीवन्तीनाम्
सप्तमी
मीवन्त्याम्
मीवन्त्योः
मीवन्तीषु
 
एक
द्वि
बहु
प्रथमा
मीवन्ती
मीवन्त्यौ
मीवन्त्यः
सम्बोधन
मीवन्ति
मीवन्त्यौ
मीवन्त्यः
द्वितीया
मीवन्तीम्
मीवन्त्यौ
मीवन्तीः
तृतीया
मीवन्त्या
मीवन्तीभ्याम्
मीवन्तीभिः
चतुर्थी
मीवन्त्यै
मीवन्तीभ्याम्
मीवन्तीभ्यः
पञ्चमी
मीवन्त्याः
मीवन्तीभ्याम्
मीवन्तीभ्यः
षष्ठी
मीवन्त्याः
मीवन्त्योः
मीवन्तीनाम्
सप्तमी
मीवन्त्याम्
मीवन्त्योः
मीवन्तीषु